B 321-17 Bhāminīvilāsa
Manuscript culture infobox
Filmed in: B 321/17
Title: Bhāminīvilāsa
Dimensions: 20.9 x 12.2 cm x 18 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/6502
Remarks:
Reel No. B 321-17
Title Bhāminīvilāsa
Author Jagannātha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State damaged
Size 20.9 x 12.2cm
Folios 18
Lines per Folio 11–14
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. niḥ. and in the lower right-hand margin under the word śrīḥ
Place of Deposit NAK
Accession No. 5/6502
Manuscript Features
The manuscript is slightly damaged: the edges are broken, the text is largely intact.
Excerpts
Beginning
śrīcandraśekha [[ra]]sūnave namaḥ || ||
digante śrūyante madamalinagaṃḍāḥ karaṭinaḥ
kariṇyaḥ kāruṇyāspadam asamaśīlāḥ khalu mṛgāḥ ||
idānīṃ lokesminn anupamaśikhānāṃ punar ayaṃ
nakhānāṃ pāṃḍityaṃ prakaṭayatu kasmin mṛgapatiḥ || 1 ||
(fol.1v1‒3)
«Sub-colophons»
iti śrīpaṃḍitarā‥śrī‥jagannāthaviracite bhāminīvilāse anyoktyākhye vilāsaḥ prathamaḥ || || | (fol.9r1‒2)
iti śrīpaṇḍitarājajagannāthavira[[ci]]te bhāminīvilāse śṛṃgāre dvitīyaḥ || || (fol.14v12‒13)
iti śrīmatpaṃḍita[[rāja]]jagannāthaviracite bhāminīvilāse vipralāpe karuṇas tṛtīyo vilāsaḥ || || cha || (fol.16r4‒5)
End
śāstrāṇy ākalitāni nitya vidhayaḥ sarve pi saṃbhāvitā
dillīvvallabhapāṇipallavatale nītaṃ navīnaṃ vayaḥ ||
saṃpratyujjhitavāsanaṃ madhupurīmadhye hariḥ sevyate
sarvaṃ paṇḍitarājarājatilakenākāri lokādhikam || 37 ||
durvṛttā jārajanmāno hariṣyantīti śaṅkayā ||
madīya padyaratnānāṃ mañjūṣaiṣā mayā kṛtā || 38 ||
(fol. 18r12‒15)
Colophon
iti śrījagannāthanirmite bhāminīvilāse śāntaś caturtho vilāsaḥ ||
(fol. 18r‒15)
Microfilm Details
Reel No. B 321/17
Date of Filming 13-07-1972
Exposures 21
Used Copy Kathmandu
Type of Film negative
Catalogued by AN
Date 01-09-2010