B 321-17 Bhāminīvilāsa

Manuscript culture infobox

Filmed in: B 321/17
Title: Bhāminīvilāsa
Dimensions: 20.9 x 12.2 cm x 18 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/6502
Remarks:


Reel No. B 321-17

Title Bhāminīvilāsa

Author Jagannātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State damaged

Size 20.9 x 12.2cm

Folios 18

Lines per Folio 11–14

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. niḥ. and in the lower right-hand margin under the word śrīḥ

Place of Deposit NAK

Accession No. 5/6502

Manuscript Features

The manuscript is slightly damaged: the edges are broken, the text is largely intact.

Excerpts

Beginning

śrīcandraśekha [[ra]]sūnave namaḥ || ||

digante śrūyante madamalinagaṃḍāḥ karaṭinaḥ

kariṇyaḥ kāruṇyāspadam asamaśīlāḥ khalu mṛgāḥ ||

idānīṃ lokesminn anupamaśikhānāṃ punar ayaṃ

nakhānāṃ pāṃḍityaṃ prakaṭayatu kasmin mṛgapatiḥ || 1 ||

(fol.1v1‒3)


«Sub-colophons»

iti śrīpaṃḍitarā‥śrī‥jagannāthaviracite bhāminīvilāse anyoktyākhye vilāsaḥ prathamaḥ || || | (fol.9r1‒2)

iti śrīpaṇḍitarājajagannāthavira[[ci]]te bhāminīvilāse śṛṃgāre dvitīyaḥ || || (fol.14v12‒13)

iti śrīmatpaṃḍita[[rāja]]jagannāthaviracite bhāminīvilāse vipralāpe karuṇas tṛtīyo vilāsaḥ || || cha || (fol.16r4‒5)


End

śāstrāṇy ākalitāni nitya vidhayaḥ sarve pi saṃbhāvitā

dillīvvallabhapāṇipallavatale nītaṃ navīnaṃ vayaḥ ||

saṃpratyujjhitavāsanaṃ madhupurīmadhye hariḥ sevyate

sarvaṃ paṇḍitarājarājatilakenākāri lokādhikam || 37 ||

durvṛttā jārajanmāno hariṣyantīti śaṅkayā ||

madīya padyaratnānāṃ mañjūṣaiṣā mayā kṛtā || 38 ||

(fol. 18r12‒15)


Colophon

iti śrījagannāthanirmite bhāminīvilāse śāntaś caturtho vilāsaḥ ||

(fol. 18r‒15)


Microfilm Details

Reel No. B 321/17

Date of Filming 13-07-1972

Exposures 21

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 01-09-2010